Monday, June 6, 2016

Lalita Sahasranama stotram - Hindi

ध्यानं

ओं सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखी-मापीनवक्षोरुहां
पाणिभ्यामळिपूर्‍ण्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थ रक्तचरणां ध्यायेत् परामंबिकां
ध्यायेत् पत्मासनस्थां विकसितवदनां पत्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसत् हेमपत्मां वरांगीं
सर्‍व्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्‍त्तिं सकलसुरनुतां सर्‍व्वसम्पत्प्रदात्रीं
सकुङ्कुम विलेपनामळिक चुंबिकस्तूरिकां
समन्दहसितेक्षणां सशरचाप पाशाङ्कुशां
अशेषजनमोहिनीमरुणमाल्यभूषोज्ज्वलां
जपाकुसुम भासुरां जपविधौ स्मरेदंबिकां
अरुणां करुणातरंगिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापां
अणिमादिभिरावृतां मयूखैरहमित्येव
विभावये महेशीं!

स्तोत्रं

1) ओं श्री माता श्री महाराज्ञी श्रीमत्सिंहासनेश्वरी
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता

2) उद्यद्भानु सहस्राभा चतुर्‍ब्बाहुसमन्विता
रागस्वरूप पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला

3) मनोरूपेक्षु कोदण्डा पञ्चतन्मात्रसायका
निजारुणप्रभापूर मज्जद् ब्रह्माण्डमण्डला

4) चम्पकाशोक पुन्नागसौगन्धिकलसत्कचा
कुरुविन्दमणिश्रेणी कनत्‌कोटीरमण्डिता

5) अष्टमीचन्द्रबिभ्राज दळिकस्थलशोभिता
मुखचन्द्रकळङ्काभ मृगनाभिविशेषका

6) वदनस्मरमांगल्य गृहतोरणचिल्लिका
वक्त्रलक्ष्मी परीवाहचलन्मीनाभलोचना

7) नवचम्पकपुष्पाभ नासादण्डविराजिता
ताराकान्तितिरस्कारि नासाभरणभासुरा

8) कदंबमञ्जरीक्लिप्त कर्‍ण्णपूरमनोहरा
ताटङ्कयुगळीभूत तपनोडुपमण्डला

9) पत्मरागशिलादर्‍श परिभाविकपोलभुः
नवविद्रुमबिंबश्री न्यक्कारिरदनच्छदा

10) शुद्धविद्याङ्कुराकार द्विजपङ्क्तिद्वयोज्ज्वला
कर्‍प्पूरवीटिकामोद समाकर्‍षद्दिगन्तरा

11) निजसल्लापमाधुर्य विनिर्‍भर्‍त्सित कच्छपी
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा

12) अनाकलितसादृश्य चिबुकश्रीविराजिता
कामेशबद्धमांगल्यसूत्रशोभितकन्धरा

13) कनकांगदकेयूर कमनीयभुजान्विता
रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्विता

14) कामेश्वर प्रेमरत्नमणिप्रतिपणस्तनी
नाभ्यालवालरोमाळी लताफलकुचद्वयी

15) लक्ष्यरोमलताधारता समुन्नेयमद्ध्यमा
स्तनभारदळन्मद्ध्य पट्टबन्धवलित्रया

16) अरुणारुणकौसुंभ वस्त्रभास्वत्कटीतटि
रत्नकिङ्किणिकारम्य रशनादामभूषिता

17) कामेशज्ञातसौभाग्य मार्‍द्दवोरुद्वयान्विता
माणिक्यमकुटाकार जानुद्वयविराजिता

18) इन्द्रगोपपरिक्षिप्त स्मरतूणाभजङ्घिका
गूढगूल्‍फा कूर्‍म्मपृष्ठ जयिष्णु प्रपदान्विता

19) नखदीधितिसंछन्ननमज्जनतमोगुणा
पदद्वयप्रभाजालपराकृतसरोरुहा

20) शिञ्जानमणिमञ्जीरमण्डितश्रीपदांबुजा
मराळीमन्दगमना महालावण्यशेवधीः

21) सर्‍व्वारुणा नवद्यांगी सर्‍व्वाभरणभूषिता
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा

22) सुमेरुमद्ध्यशृंगस्था श्रीमन्नगरनायिका
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता

23) महापत्माटवी संस्था कदंबवनवासिनी
सुधासागर मद्ध्यस्था कामाक्षीकामदायिनी

24) देवर्‍षि गणसंघात स्तूयमानात्मवैभवा
भण्डासुरवधोद्युक्त शक्तिसेना समन्विता

25) सम्पत्करीसमारूढ सिन्धुरव्रजसेविता
अश्वारूढाधिष्ठिताश्व कोटिकोटिभिरावृता

26) चक्रराजरथारूढ सर्‍व्वायुधपरिष्कृता
गेयचक्ररथारूढ मन्त्रिणीपरिसेविता

27) किरिचक्ररथारूढ दण्डनाथापुरस्कृता
ज्वालामालिनिकाक्षिप्त वह्नि प्राकारमध्यगा

28) भण्डसैन्यवधोद्युक्त शक्तिविक्रमहर्‍षिता
नित्यापराक्रमाटोप निरीक्षणसमुत्सुका

29) भण्डपुत्रवधोद्युक्त बालाविक्रमनन्दिता
मन्त्रिण्यंबाविरचित विषंगवधतोषिता

30) विशुक्रप्राणहरण वाराहीवीर्यनन्दिता
कामेश्वरमुखालोक कल्पितश्रीगणेश्वरा

31) महागणेशनिर्‍भिन्नविघ्नयन्त्रप्रहर्‍षिता
भण्डासुरेन्द्रनिर्‍म्मुक्त शस्त्रप्रत्यस्त्रवर्‍षिणिः

32) करांगुलिनखोत्पन्न नारायणदशाकृतिः
महा पाशुपतास्त्राग्नि निर्‍द्दग्धासुर सैनिका

33) कामेश्वरास्त्र निर्‍द्दग्द्ध सभण्डासुरशून्यका
ब्रह्मोपेन्द्रमहेन्द्रादि देवसंस्तुतवैभवा

34) हरनेत्राग्नि संदग्द्धकामसञ्जीवनौषधिः
श्रीमद्वाग्भवकूटैक स्वरूपमुखपङ्कजा

35) कण्ठाधःकटि पर्यन्त मद्ध्यकूट स्वरूपिणि
शक्तिकूटैकतापन्न कट्यधोभागधारिणी

36) मूलमन्त्रात्मिका मूलकूटत्रयकळेबरा
कुळामृतैकरसिका कुळसङ्केतपालिनी

37) कुलांगना कुलान्तस्था कौळिनीकुळयोगिनी
अकुळा समयान्तस्था समयाचारतत्परा

38) मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी

39) आज्ञाचक्रान्तराळस्था रुद्रग्रन्थिविभेदिनी
सहस्रारांबुजारूढा सुधासाराभिवर्‍षिणी

40) तटिल्लतासमरुचि षट्चक्रोपरिसंस्थिता
महासक्तिःकुण्डलिनी बिसतन्तुतनीयसी

41) भवानी भावनागम्या भवारण्यकुठारिका
भद्रप्रिया भद्रमूर्‍त्तिर्‍ भक्तसौभाग्यदायिनी

42) भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा
शांभवी शारदाराद्ध्या शर्‍व्वाणी शर्‍म्मदायिनी

43) शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना
शातोदरी शान्तिमती निराधारा निरञ्जना

44) निर्‍ल्लेपा निर्‍म्मला नित्या निराकारा निराकुला
निर्‍ग्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा

45) नित्यमुक्ता निर्‍व्विकारा निष्प्रपञ्चा निराश्रया
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा

46) निष्कारणा निष्कळङ्का निरुपाधिर्‍ निरीश्वरा
नीरागा रागमथना निर्‍म्मदा मदनाशिनी

47) निश्चिन्ता निरहङ्कारा निर्‍म्मोहा मोहनाशिनी
निर्‍म्ममा ममताहन्त्री निष्पापा पापनाशिनी

48) निष्क्रोधा क्रोधशमनी निर्‍ल्लोभा लोभनाशिनी
निस्संशया संशयघ्नी निर्‍भवा भवनाशिनी

49) निर्‍व्विकल्पा निराबाधा निर्‍भेदा भेदनाशिनी
निर्‍न्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा

50) निस्तुला नीलचिकुरा निरपाया निरत्यया
दुर्‍ल्लभा दुर्‍ग्गमा दुर्‍ग्गा दुःखहन्त्री सुखप्रदा

51) दुष्टदूरा दुराचारशमनी दोषवर्‍ज्जिता
सर्‍व्वज्ञा सान्द्रकरुणा समानाधिक वर्‍जिता

52) सर्‍व्वशक्तिमयी सर्‍व्व‍मंगळा सद्गति प्रदा
सर्‍व्वेश्वरी सर्‍व्वमयी सर्‍व्वमन्त्र स्वरूपिणी

53) सर्‍व्वयन्त्रात्मिका सर्‍व्वतन्त्ररूपामनोन्मनी
माहेश्वरी महादेवी महालक्ष्मी मृडप्रिया

54) महारूपा महापूज्या महापातकनाशिनी
महामाया महासत्वा महाशक्तिर्‍ महारतिः

55) महाभोगा महैश्वर्या महावीर्या महाबला
महाबुद्धिर्‍ महासिद्धिर्‍ महायोगीश्वरेश्वरी

56) महातन्त्रा महामन्त्रा महायन्त्रा महासना
महायागक्रमाराद्ध्या महाभैरवपूजिता

57) महेश्वर महाकल्प महाताण्डव साक्षिणी
महाकामेशमहिषी महात्रिपुरसुन्दरी

58) चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी
महा चतुःषष्टिकोटि योगिनी गणसेविता

59) मनुविद्या चन्द्रविद्या चन्द्रमण्डलमद्ध्यगा
चारुरूपा चारुहासा चारुचन्द्रकलाधरा

60) चराचर जगन्नाथा चक्रराज निकेतना
पार्‍व्वती पत्मनयनापत्मराग समप्रभा

61) पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी
चिन्मयी परमानन्दा विज्ञानघनरूपिणी

62) ध्यानध्यातृध्येयरूपा धर्‍म्माधर्‍म्मविवर्‍जिता
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका

63) सुप्ता प्राज्ञात्मिका तुर्या सर्‍व्वावस्था विवर्‍ज्जिता
सृष्टिकर्‍त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी

64) संहारिणी रुद्ररूपा तिरोधानकरीश्वरी
सदाशिवानुग्रहदा पञ्चकृत्यपरायणा

65) भानुमण्डलमद्ध्यस्था भैरवी भगमालिनी
पत्मासना भगवती पत्मनाभसहोदरी

66) उन्मेषनिमिषोत्पन्न विपन्नभुवनावलि
सहस्रशीर्‍षवदना सहस्राक्षी सहस्रपात्

67) आब्रह्मकीटजननी वर्‍ण्णाश्रमविधायिनी
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा

68) श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूळिका
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका

69) पुरुषार्‍त्थप्रदा पूर्‍ण्णा भोगिनी भुवनेश्वरी
अंबिकानादिनिधना हरिब्रह्मेन्द्रसेविता

70) नारायणी नादरूपा नामरूप विवर्‍ज्जिता
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेय वर्‍ज्जिता

71) राजराजार्‍च्चिता राज्ञी रम्या राजीवलोचना
रञ्जिनी रमणी रस्या रणत्किङ्किणिमेखला

72) रमा राकेन्दुवदना रतिरूपा रतिप्रिया
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा

73) काम्या कामकलारूपा कदंबकुसुमप्रिया
कल्याणी जगतीकन्दा करुणारससागरा

74) कलावती कलालापा कान्ता कादंबरीप्रिया
वरदा वामनयना वारुणीमदविह्वला

75) विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी
विधात्री वेदजननी विष्णुमाया विलासिनी

76) क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी
क्षयवृद्धि विनिर्‍मुक्ता क्षेत्रपालसमर्‍च्चिता

77) विजया विमला वन्द्या वन्दारुजनवत्सला
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी

78) भक्तिमत्कल्पलतिका पशुपाशविमोचिनी
संहृताशेषपाषण्डा सदाचारप्रवर्‍त्तिका

79) तापत्रयाग्निसन्तप्तसमाह्ळादनचन्द्रिका
तरुणी तापसाराध्या तनुमद्ध्या तमोपहा

80) चितिस्तत्पदलक्ष्यार्‍त्था चिदेकरसरूपिणी
स्वात्मानन्दलवीभूत ब्रह्माद्यानन्दसन्ततीः

81) परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता
मद्ध्यमा वैखरीरूपा भक्तमानसहंसिका

82) कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता
शृंगाररससम्पूर्‍ण्णा जया जालन्धरस्थिता

83) ओढ्याणपीठनिलया बिन्दुमण्डलवासिनी
रहोयागक्रमाराद्ध्या रहस्तर्‍प्पणतर्‍प्पिता

84) सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्‍ज्जिता
षडंगदेवतायुक्ता षाड्गुण्यपरिपूरिता

85) नित्यक्लिन्ना निरुपमा निर्‍व्वाण सुखदायिनी
नित्याषोडशिकारूपा श्रीकण्ठार्‍द्धशरीरिणी

86) प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी

87) व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी
महाकामेशनयन कुमुदाह्ळादकौमुदि

88) भक्ताहार्‍द्दतमोभेदभानुमद्भानुसन्ततीः
शिवदूती शिवाराद्ध्या शिवमूर्‍त्तीः शिवङ्करी

89) शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा

90) चिच्छक्तिश्चेतनारूपा जडशक्तिर्‍ जडात्मिका
गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता

91) तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता
निस्सीममहिमा नित्ययौव्वना मदशालिनी

92) मदघूर्‍ण्णितरक्ताक्षी मदपाटलगण्डभूः
चन्दनद्रवदिग्द्धांगी चाम्पेय कुसुमप्रिया

93) कुशला कोमळाकारा कुरुकुल्ला कुळेश्वरी
कुळकुण्डालया कौळमार्‍ग्गतत्परसेविता

94) कुमारगणनाथांबा तुष्टिः पुष्टिः मतिर्‍धृतिः
शान्तिः स्वस्तिमती कान्तिर्‍ नन्दिनी विघ्ननाशिनी

95) तेजोवती त्रिणयना लोलाक्षीकामरूपिणी
मालिनी हंसिनी माता मलयाचलवासिनी

96) सुमुखी नळिनी सुभूः शोभना सुरनायिका
काळकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी

97) वज्रेश्वरी वामदेवी वयोवस्था विवर्‍ज्जिता
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी

98) विशुद्धिचक्रनिलया रक्तवर्‍ण्णा त्रिलोचना
खट्वांगादिप्रहरणा वदनैकसमन्विता

99) पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी
अमृतादि महाशक्तिसंवृता डाकिनीश्वरी

100) अनाहताब्जनिलया श्यामाभा वदनद्वया
दंष्ट्रोज्ज्वलाक्षमालादिधरा रुधिरसंस्थिता

101) काळरात्र्यादिशक्त्यौघवृता स्निग्द्धौदनप्रिया
महावीरेन्द्रवरदा राकिण्यंबास्वरूपिणी

102) मणिपूराब्जनिलया वदनत्रयसंयुता
वज्रादिकायुधोपेता डामर्यादिभिरावृता

103) रक्तवर्‍ण्णा मांसनिष्ठा गुडान्नप्रीतमानसा
समस्तभक्तसुखदा लाकिन्यंबास्वरूपिणी

104) स्वाधिष्ठानांबुजगता चतुर्‍वक्त्रमनोहरा
शूलाद्यायुधसम्पन्ना पीतवर्‍ण्णातिगर्‍व्विता

105) मेदोनिष्ठा मधुप्रीता बन्दिन्यादिसमन्विता
दध्यन्नासक्तहृदया काकिनीरूपधारिणी

106) मूलाधारांबुजारूढा पञ्चवक्त्रास्थिसंस्थिता
अङ्कुशादिप्रहरणा वरदादिनिषेविता

107) मुद्गौदनासक्तचित्ता साकिन्यंबास्वरूपिणी
आज्ञाचक्राब्जनिलया शुक्लवर्‍ण्णा षडानना

108) मज्जासंस्था हंसवती मुख्यशक्तिसमन्विता
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी

109) सहस्रदळपत्मस्था सर्‍व्ववर्‍ण्णोपशोभिता
सर्‍व्वायुधधरा शुक्लसंस्थिता सर्‍व्वतोमुखी

110) सर्‍व्वौदनप्रीतचित्ता याकिन्यंबास्वरूपिणी
स्वाहास्वधामतिर्‍मेधाश्रुतिस्मृतिरनुत्तमा

111) पुण्यकीर्‍त्तिः पुण्यलभ्या पुण्यश्रवणकीर्‍त्तना
पुलोमजार्‍च्चिता बन्धमोचिनी बर्‍बराळका

112) विमर्‍शरूपिणी विद्या वियदादिजगत्प्रसू
सर्‍व्वव्याधिप्रशमनी सर्‍व्वमृत्युनिवारिणी

113) अग्रगण्याचिन्त्यरूपा कलिकन्मषनाशिनी
कात्यायनी कालहन्त्री कमलाक्षनिषेविता

114) तांबूलपूरितमुखी दाडिमीकुसुमप्रभा
मृगाक्षी मोहिनीमुख्या मृडानी मित्ररूपिणी

115) नित्यतृप्ता भक्तनिधिर्‍ नियन्त्री निखिलेश्वरी
मैत्र्यादिवासनालभ्या महाप्रळयसाक्षिणी

116) पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी
माध्वीपानालसा मत्ता मातृकावर्‍ण्णरूपिणी

117) महाकैलासनिलया मृणाळमृदुदोर्‍ल्लता
महनीया दयामूर्‍त्तिः महासाम्राज्यशालिनी

118) आत्मविद्या महाविद्या श्रीविद्या कामसेविता
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका

119) कटाक्षकिङ्करीभूतकमलाकोटिसेविता
शिरस्थिता चन्द्रनिभा फालसे്थन्द्र धनुप्रभा

120) हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी

121) दरान्दोळित दीर्‍घाक्षी दरहासोज्ज्वलन्मुखी
गुरूमूर्‍त्तिर्‍ग्गुणनिधिर्‍ग्गोमाता गुहजन्मभूः

122) देवेशी दण्डनीतिस्था दहराकाशरूपिणी
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता

123) कलात्मिका कलानाथा काव्यालापविनोदिनी
सचामररमावाणी सव्यदक्षिणसेविता

124) आदिशक्तिरमेयात्मा परमापावनाकृतिः
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा

125) क्लीङ्कारीकेवला गुह्या कैवल्यपददायिनी
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्‍त्तिः त्रिदशेश्वरी

126) त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता
उमा शैलेन्द्रतनया गौरी गन्धर्‍व्वसेविता

127) विश्वगर्‍भा स्वर्‍ण्णगर्‍भा वरदा वागधीश्वरी
ध्यानगम्याया परिच्छेद्या ज्ञानदा ज्ञानविग्रहा

128) सर्‍व्ववेदान्तसंवेद्यासत्यानन्दस्वरूपिणी
लोपामुद्रार्‍च्चिता लीलाक्लिप्त ब्रह्माण्डमण्डला

129) अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्‍ज्जिता
योगिनी योगदायोग्या योगानन्दा युगन्धरा

130) इच्छाशक्तिज्ञानशक्ति क्रियाशक्तिस्वरूपिणी
सर्‍व्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी

131) अष्टमूर्‍त्तिरजाजैत्री लोकयात्राविधायिनी
एकाकिनी भूमरूपा निर्‍द्वैता द्वैतवर्‍ज्जिता

132) अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया

133) भाषारूपा बृहत्सेना भावाभावविवर्‍ज्जिता
सुखाराद्ध्या शुभकरी शोभना सुलभागतीः

134) राजराजेश्वरी राज्यदायिनी राज्यवल्लभा
राजत्कृपा राजपीठनिवेशितनिजाश्रिता

135) राज्यलक्ष्मी कोशनाथा चतुरंगबलेश्वरी
साम्राज्यदायिनी सत्यसन्धा सागरमेखला

136) दीक्षिता दैत्यशमनी सर्‍व्वलोकवशङ्करी
सर्‍व्वार्‍त्थदात्री सावित्री सच्चिदानन्दरूपिणी

137) देशकालापरिच्छिन्ना सर्‍व्वगासर्‍व्वमोहिनी
सरस्वती शास्त्रमयी गुहांबा गुह्यरूपिणी

138) सर्‍व्वोपाधि विनिर्‍म्मुक्ता सदाशिवपतिव्रता
सम्प्रदायेश्वरी साद्ध्वी गुरूमण्डलरूपिणी

139) कुळोत्तीर्‍ण्णा भगाराद्ध्या माया मधुमती मही
गणांबा गुह्यकाराद्ध्या कोमळांगी गुरुप्रिया

140) स्वतन्त्रा सर्‍व्वतन्त्रेशी दक्षिणामूर्‍त्तिरूपिणी
सनकादि समाराध्या शिवज्ञानप्रदायिनी

141) चित्कलानन्दकलिका प्रेमरूपा प्रियङ्करी
नामपारायणप्रीता नन्दिविद्यानटेश्वरी

142) मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी
लास्यप्रिया लयकरी लज्जा रंभादिवन्दिता

143) भवदाव सुधावृष्टिः पापारण्यदवानला
दौर्‍भाग्यतूलवातूला जराद्ध्वान्तरविप्रभा

144) भाग्याब्धिचन्द्रिका भक्तचित्तकेकीघनाघना
रोगपर्‍व्वतदंभोळिर्‍ मृत्युदारुकुठारिका

145) महेश्वरी महाका‍ळी महाग्रासा महाशना
अपर्‍ण्णा चण्डिका चण्डमुण्डासुरनिषूदिनी

146) क्षराक्षरात्मिका सर्‍व्वलोकेशी विश्वधारिणी
त्रिवर्‍ग्गदात्री सुभगा त्र्यंबका त्रिगुणात्मिका

147) स्वर्‍ग्गापवर्‍ग्गदा शुद्धा जपापुष्पनिभाकृतिः
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता

148) दुराराध्या दुराधर्‍षा पाटलीकुसुमप्रिया
महती मेरुनिलया मन्दारकुसुमप्रिया

149) वीराराध्या विराड्-रूपा विरजा विश्वतोमुखी
प्रत्यग्-रूपा पराकाशा प्राणदा प्राणरूपिणी

150) मार्‍त्ताण्डभैरवाराद्ध्या मन्त्रिणीन्यस्तराज्यधूः
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा

151) सत्यज्ञानानन्दरूपा सामरस्यपरायणा
कपर्‍द्दिनी कलामाला कामधुक् कामरूपिणी

152) कलानिधिः काव्यकला रसज्ञा रसशेवधीः
पुष्टा पुरातना पूज्या पुष्करापुष्करेक्षणा

153) परंज्योतिः परंधाम परमाणुः परात्परा
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी

154) मूर्‍त्तामूर्‍त्ता नित्यतृप्ता मुनिमानसहंसिका
सत्यव्रता सत्यरूपा सर्‍व्वान्तर्यामिणी सती

155) ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्‍च्चिता
प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृतिः

156) प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी
विशृंखला विविक्तस्था वीरमाता वियत्प्रसूः

157) मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्‍त्तिनी

158) छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी
उदारकीर्‍त्तीरुद्दामवैभवा वर्‍ण्णरूपिणी

159) जन्ममृत्यु जरातप्तजनविश्रान्तिदायिनी
सर्‍व्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका

160) गंभीरा गगनान्तस्था गर्‍व्विता गानलोलुपा
कल्‍पनारहिता काष्ठा कान्ता कान्तार्‍द्धविग्रहा

161) कार्यकारण निर्‍म्मुक्ता कामकेळितरंगिता
कनत्कनकताटङ्का लीलाविग्रहधारिणी

162) अजाक्षयविनिर्‍म्मुक्ता मुग्द्धा क्षिप्रप्रसादिनी
अन्तर्‍म्मुखसमाराध्या बहिर्‍म्मुखसुदुर्‍ल्लभा

163) त्रयी त्रिवर्‍ग्गनिलया त्रिस्था त्रिपुरमालिनी
निरामया निरालंबा स्वात्मारामा सुधासृतिः

164) संसारपङ्कनिर्‍म्मग्नसमुद्धरणपण्डिता
यज्ञप्रिया यज्ञकर्‍त्री यजमानस्वरूपिणी

165) धर्‍म्माधारा धनाद्ध्यक्षा धनधान्यविवर्‍द्धिनी
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी

166) विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी
अयोनिर्‍ योनिनिलया कूटस्था कुळरूपिणी

167) वीरगोष्ठिप्रिया वीरा नैष्कर्‍म्म्या नादरूपिणी
विज्ञानकलना कल्या विदग्द्धा बैन्दवासना

168) तत्त्वाधिका तत्त्वमयी तत्त्वमर्‍त्थस्वरूपिणी
सामगानप्रिया सोम्या सदाशिवकुटुंबिनी

169) सव्यापसव्यमार्‍ग्गस्था सर्‍व्वापद्विनिवारिणी
स्वस्था स्वभावमधुरा धीरा धीरसमर्‍च्चिता

170) चैतन्यार्‍घ्यसमाराध्या चैतन्यकुसुमप्रिया
सदोदिता सदातुष्टा तरुणादित्यपाटला

171) दक्षिणादक्षिणाराध्या दरस्मेरमुखांबुजा
कौलिनी केवलानर्‍घ्यकैवल्यपददायिनी

172) स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा
मनस्विनी मानवती महेशी मंगळाकृतिः

173) विश्वमाता जगद्धात्री विशालाक्षी विरागिणि
प्रगत्‍भा परमोदारा परामोदा मनोमयी

174) व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी

175) पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी
शाश्वती शाश्वदैश्वर्या शर्‍म्मदा शंभुमोहिनी

176) धराधरसुता धन्या धर्‍म्मिणी धर्‍म्मवर्‍द्धिनी
लोकातीता गुणातीता सर्‍व्वातीता शमात्मिका

177) बन्धूककुसुमप्रख्या बालालीलाविनोदिनी
सुमंगली सुखकरी सुवेषाढ्या सुवासिनी

178) सुवासिन्यर्‍च्चनप्रीताशोभना शुद्धमानसा
बिन्दुतर्‍प्पणसन्तुष्टा पूर्‍व्वजा त्रिपुरांबिका

179) दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी

180) योनिमुद्रा त्रिखण्डेशी त्रिगुणांबा त्रिकोणगा
अनघाद्भुतचारित्रा वाञ्छितार्‍त्थप्रदायिनी

181) अभ्यासातिशयज्ञाता षडद्ध्वातीतरूपिणी
अव्याजकरुणामूर्‍त्तिः अज्ञानद्ध्वान्तदीपिका

182) आबालगोपविदिता सर्‍व्वानुल्लंघ्यशासना
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी

183) श्रीशिवा शिवशक्त्यैक्यरूपिणी लळितांबिका

अपराध-शोधन

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि
यत् पूजितं मया देवि परिपूर्‍ण्णं तदस्तुते

शान्ति मन्त्रं

ओं लोका समस्ता सुखिनो भवन्तु
ओं शान्ति शान्ति शान्तिः
ओं श्री गुरुभ्यो नमः हरिः ओं