Monday, June 6, 2016

Lalita Sahasranama Stotram - English



Dhyānaṁ

Oṁ sindūrāruṇavigrahāṁ triṇayanāṁ māṇikyamaulisphura-
ttārānāyakaśēkharāṁ smitamukhī-māpīnavakṣōruhāṁ
pāṇibhyāmaḷipūr-ṇṇaratnacaṣakaṁ raktōtpalaṁ bibhratīṁ
saumyāṁ ratnaghaṭastha raktacaraṇāṁ dhyāyēt parāmaṁbikāṁ
dhyāyēt patmāsanasthāṁ vikasitavadanāṁ patmapatrāyatākṣīṁ
hēmābhāṁ pītavastrāṁ karakalitalasat hēmapatmāṁ varāṁgīṁ
sar-vvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śāntamūr-ttiṁ sakalasuranutāṁ sar-vvasampatpradātrīṁ
sakuṅkuma vilēpanāmaḷika cuṁbikastūrikāṁ
samandahasitēkṣaṇāṁ saśaracāpa pāśāṅkuśāṁ
aśēṣajanamōhinīmaruṇamālyabhūṣōjjvalāṁ
japākusuma bhāsurāṁ japavidhau smarēdaṁbikāṁ
aruṇāṁ karuṇātaraṁgitākṣīṁ
dhr̥tapāśāṅkuśapuṣpabāṇacāpāṁ
aṇimādibhirāvr̥tāṁ mayūkhairahamityēva
vibhāvayē mahēśīṁ!

Stōtraṁ

1) Oṁ śrī mātā śrī mahārājñī śrīmatsiṁhāsanēśvarī
cidagnikuṇḍasaṁbhūtā dēvakāryasamudyatā

2) udyadbhānu sahasrābhā catur-bbāhusamanvitā
rāgasvarūpa pāśāḍhyā krōdhākārāṅkuśōjjvalā

3) manōrūpēkṣu kōdaṇḍā pañcatanmātrasāyakā
nijāruṇaprabhāpūra majjad brahmāṇḍamaṇḍalā

4) campakāśōka punnāgasaugandhikalasatkacā
kuruvindamaṇiśrēṇī kanat–kōṭīramaṇḍitā

5) aṣṭamīcandrabibhrāja daḷikasthalaśōbhitā
mukhacandrakaḷaṅkābha mr̥ganābhiviśēṣakā

6) vadanasmaramāṁgalya gr̥hatōraṇacillikā
vaktralakṣmī parīvāhacalanmīnābhalōcanā

7) navacampakapuṣpābha nāsādaṇḍavirājitā
tārākāntitiraskāri nāsābharaṇabhāsurā

8) kadaṁbamañjarīklipta kar-ṇṇapūramanōharā
tāṭaṅkayugaḷībhūta tapanōḍupamaṇḍalā

9) patmarāgaśilādar-śa paribhāvikapōlabhuḥ
navavidrumabiṁbaśrī nyakkāriradanacchadā

10) śuddhavidyāṅkurākāra dvijapaṅktidvayōjjvalā
kar-ppūravīṭikāmōda samākar-ṣaddigantarā

11) nijasallāpamādhurya vinir-bhar-tsita kacchapī
mandasmitaprabhāpūramajjatkāmēśamānasā

12) anākalitasādr̥śya cibukaśrīvirājitā
kāmēśabaddhamāṁgalyasūtraśōbhitakandharā

13) kanakāṁgadakēyūra kamanīyabhujānvitā
ratnagraivēya cintākalōlamuktāphalānvitā

14) kāmēśvara prēmaratnamaṇipratipaṇastanī
nābhyālavālarōmāḷī latāphalakucadvayī

15) lakṣyarōmalatādhāratā samunnēyamaddhyamā
stanabhāradaḷanmaddhya paṭṭabandhavalitrayā

16) aruṇāruṇakausuṁbha vastrabhāsvatkaṭītaṭi
ratnakiṅkiṇikāramya raśanādāmabhūṣitā

17) kāmēśajñātasaubhāgya mār-ddavōrudvayānvitā
māṇikyamakuṭākāra jānudvayavirājitā

18) indragōpaparikṣipta smaratūṇābhajaṅghikā
gūḍhagūl-phā kūr-mmapr̥ṣṭha jayiṣṇu prapadānvitā

19) nakhadīdhitisaṁchannanamajjanatamōguṇā
padadvayaprabhājālaparākr̥tasarōruhā

20) śiñjānamaṇimañjīramaṇḍitaśrīpadāṁbujā
marāḷīmandagamanā mahālāvaṇyaśēvadhīḥ

21) sar-vvāruṇā navadyāṁgī sar-vvābharaṇabhūṣitā
śivakāmēśvarāṅkasthā śivā svādhīnavallabhā

22) sumērumaddhyaśr̥ṁgasthā śrīmannagaranāyikā
cintāmaṇigr̥hāntasthā pañcabrahmāsanasthitā

23) mahāpatmāṭavī saṁsthā kadaṁbavanavāsinī
sudhāsāgara maddhyasthā kāmākṣīkāmadāyinī

24) dēvar-ṣi gaṇasaṁghāta stūyamānātmavaibhavā
bhaṇḍāsuravadhōdyukta śaktisēnā samanvitā

25) sampatkarīsamārūḍha sindhuravrajasēvitā
aśvārūḍhādhiṣṭhitāśva kōṭikōṭibhirāvr̥tā

26) cakrarājarathārūḍha sar-vvāyudhapariṣkr̥tā
gēyacakrarathārūḍha mantriṇīparisēvitā

27) kiricakrarathārūḍha daṇḍanāthāpuraskr̥tā
jvālāmālinikākṣipta vahni prākāramadhyagā

28) bhaṇḍasainyavadhōdyukta śaktivikramahar-ṣitā
nityāparākramāṭōpa nirīkṣaṇasamutsukā

29) bhaṇḍaputravadhōdyukta bālāvikramananditā
mantriṇyaṁbāviracita viṣaṁgavadhatōṣitā

30) viśukraprāṇaharaṇa vārāhīvīryananditā
kāmēśvaramukhālōka kalpitaśrīgaṇēśvarā

31) mahāgaṇēśanir-bhinnavighnayantraprahar-ṣitā
bhaṇḍāsurēndranir-mmukta śastrapratyastravar-ṣiṇiḥ

32) karāṁgulinakhōtpanna nārāyaṇadaśākr̥tiḥ
mahā pāśupatāstrāgni nir-ddagdhāsura sainikā

33) kāmēśvarāstra nir-ddagddha sabhaṇḍāsuraśūnyakā
brahmōpēndramahēndrādi dēvasaṁstutavaibhavā

34) haranētrāgni saṁdagddhakāmasañjīvanauṣadhiḥ
śrīmadvāgbhavakūṭaika svarūpamukhapaṅkajā

35) kaṇṭhādhaḥkaṭi paryanta maddhyakūṭa svarūpiṇi
śaktikūṭaikatāpanna kaṭyadhōbhāgadhāriṇī

36) mūlamantrātmikā mūlakūṭatrayakaḷēbarā
kuḷāmr̥taikarasikā kuḷasaṅkētapālinī

37) kulāṁganā kulāntasthā kauḷinīkuḷayōginī
akuḷā samayāntasthā samayācāratatparā

38) mūlādhāraikanilayā brahmagranthivibhēdinī
maṇipūrāntaruditā viṣṇugranthivibhēdinī

39) ājñācakrāntarāḷasthā rudragranthivibhēdinī
sahasrārāṁbujārūḍhā sudhāsārābhivar-ṣiṇī

40) taṭillatāsamaruci ṣaṭcakrōparisaṁsthitā
mahāsaktiḥkuṇḍalinī bisatantutanīyasī

41) bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā
bhadrapriyā bhadramūr-ttir- bhaktasaubhāgyadāyinī

42) bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā
śāṁbhavī śāradārāddhyā śar-vvāṇī śar-mmadāyinī

43) śāṅkarī śrīkarī sādhvī śaraccandranibhānanā
śātōdarī śāntimatī nirādhārā nirañjanā

44) nir-llēpā nir-mmalā nityā nirākārā nirākulā
nir-gguṇā niṣkalā śāntā niṣkāmā nirupaplavā

45) nityamuktā nir-vvikārā niṣprapañcā nirāśrayā
nityaśuddhā nityabuddhā niravadyā nirantarā

46) niṣkāraṇā niṣkaḷaṅkā nirupādhir- nirīśvarā
nīrāgā rāgamathanā nir-mmadā madanāśinī

47) niścintā nirahaṅkārā nir-mmōhā mōhanāśinī
nir-mmamā mamatāhantrī niṣpāpā pāpanāśinī

48) niṣkrōdhā krōdhaśamanī nir-llōbhā lōbhanāśinī
nissaṁśayā saṁśayaghnī nir-bhavā bhavanāśinī

49) nir-vvikalpā nirābādhā nir-bhēdā bhēdanāśinī
nir-nnāśā mr̥tyumathanī niṣkriyā niṣparigrahā

50) nistulā nīlacikurā nirapāyā niratyayā
dur-llabhā dur-ggamā dur-ggā duḥkhahantrī sukhapradā

51) duṣṭadūrā durācāraśamanī dōṣavar-jjitā
sar-vvajñā sāndrakaruṇā samānādhika var-jitā

52) sar-vvaśaktimayī sar-vva-maṁgaḷā sadgati pradā
sar-vvēśvarī sar-vvamayī sar-vvamantra svarūpiṇī

53) sar-vvayantrātmikā sar-vvatantrarūpāmanōnmanī
māhēśvarī mahādēvī mahālakṣmī mr̥ḍapriyā

54) mahārūpā mahāpūjyā mahāpātakanāśinī
mahāmāyā mahāsatvā mahāśaktir- mahāratiḥ

55) mahābhōgā mahaiśvaryā mahāvīryā mahābalā
mahābuddhir- mahāsiddhir- mahāyōgīśvarēśvarī

56) mahātantrā mahāmantrā mahāyantrā mahāsanā
mahāyāgakramārāddhyā mahābhairavapūjitā

57) mahēśvara mahākalpa mahātāṇḍava sākṣiṇī
mahākāmēśamahiṣī mahātripurasundarī

58) catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī
mahā catuḥṣaṣṭikōṭi yōginī gaṇasēvitā

59) manuvidyā candravidyā candramaṇḍalamaddhyagā
cārurūpā cāruhāsā cārucandrakalādharā

60) carācara jagannāthā cakrarāja nikētanā
pār-vvatī patmanayanāpatmarāga samaprabhā

61) pañcaprētāsanāsīnā pañcabrahmasvarūpiṇī
cinmayī paramānandā vijñānaghanarūpiṇī

62) dhyānadhyātr̥dhyēyarūpā dhar-mmādhar-mmavivar-jitā
viśvarūpā jāgariṇī svapantī taijasātmikā

63) suptā prājñātmikā turyā sar-vvāvasthā vivar-jjitā
sr̥ṣṭikar-trī brahmarūpā gōptrī gōvindarūpiṇī

64) saṁhāriṇī rudrarūpā tirōdhānakarīśvarī
sadāśivānugrahadā pañcakr̥tyaparāyaṇā

65) bhānumaṇḍalamaddhyasthā bhairavī bhagamālinī
patmāsanā bhagavatī patmanābhasahōdarī

66) unmēṣanimiṣōtpanna vipannabhuvanāvali
sahasraśīr-ṣavadanā sahasrākṣī sahasrapāt

67) ābrahmakīṭajananī var-ṇṇāśramavidhāyinī
nijājñārūpanigamā puṇyāpuṇyaphalapradā

68) śrutisīmantasindūrīkr̥tapādābjadhūḷikā
sakalāgamasandōhaśuktisampuṭamauktikā

69) puruṣār-tthapradā pūr-ṇṇā bhōginī bhuvanēśvarī
aṁbikānādinidhanā haribrahmēndrasēvitā

70) nārāyaṇī nādarūpā nāmarūpa vivar-jjitā
hrīṅkārī hrīmatī hr̥dyā hēyōpādēya var-jjitā

71) rājarājār-ccitā rājñī ramyā rājīvalōcanā
rañjinī ramaṇī rasyā raṇatkiṅkiṇimēkhalā

72) ramā rākēnduvadanā ratirūpā ratipriyā
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā

73) kāmyā kāmakalārūpā kadaṁbakusumapriyā
kalyāṇī jagatīkandā karuṇārasasāgarā

74) kalāvatī kalālāpā kāntā kādaṁbarīpriyā
varadā vāmanayanā vāruṇīmadavihvalā

75) viśvādhikā vēdavēdyā vindhyācalanivāsinī
vidhātrī vēdajananī viṣṇumāyā vilāsinī

76) kṣētrasvarūpā kṣētrēśī kṣētrakṣētrajñapālinī
kṣayavr̥ddhi vinir-muktā kṣētrapālasamar-ccitā

77) vijayā vimalā vandyā vandārujanavatsalā
vāgvādinī vāmakēśī vahnimaṇḍalavāsinī

78) bhaktimatkalpalatikā paśupāśavimōcinī
saṁhr̥tāśēṣapāṣaṇḍā sadācārapravar-ttikā

79) tāpatrayāgnisantaptasamāhḷādanacandrikā
taruṇī tāpasārādhyā tanumaddhyā tamōpahā

80) citistatpadalakṣyār-tthā cidēkarasarūpiṇī
svātmānandalavībhūta brahmādyānandasantatīḥ

81) parā pratyakcitīrūpā paśyantī paradēvatā
maddhyamā vaikharīrūpā bhaktamānasahaṁsikā

82) kāmēśvaraprāṇanāḍī kr̥tajñā kāmapūjitā
śr̥ṁgārarasasampūr-ṇṇā jayā jālandharasthitā

83) ōḍhyāṇapīṭhanilayā bindumaṇḍalavāsinī
rahōyāgakramārāddhyā rahastar-ppaṇatar-ppitā

84) sadyaḥprasādinī viśvasākṣiṇī sākṣivar-jjitā
ṣaḍaṁgadēvatāyuktā ṣāḍguṇyaparipūritā

85) nityaklinnā nirupamā nir-vvāṇa sukhadāyinī
nityāṣōḍaśikārūpā śrīkaṇṭhār-ddhaśarīriṇī

86) prabhāvatī prabhārūpā prasiddhā paramēśvarī
mūlaprakr̥tiravyaktā vyaktāvyaktasvarūpiṇī

87) vyāpinī vividhākārā vidyāvidyāsvarūpiṇī
mahākāmēśanayana kumudāhḷādakaumudi

88) bhaktāhār-ddatamōbhēdabhānumadbhānusantatīḥ
śivadūtī śivārāddhyā śivamūr-ttīḥ śivaṅkarī

89) śivapriyā śivaparā śiṣṭēṣṭā śiṣṭapūjitā
apramēyā svaprakāśā manōvācāmagōcarā

90) cicchaktiścētanārūpā jaḍaśaktir- jaḍātmikā
gāyatrī vyāhr̥tiḥ sandhyā dvijavr̥ndaniṣēvitā

91) tattvāsanā tattvamayī pañcakōśāntarasthitā
nissīmamahimā nityayauvvanā madaśālinī

92) madaghūr-ṇṇitaraktākṣī madapāṭalagaṇḍabhūḥ
candanadravadigddhāṁgī cāmpēya kusumapriyā

93) kuśalā kōmaḷākārā kurukullā kuḷēśvarī
kuḷakuṇḍālayā kauḷamār-ggatatparasēvitā

94) kumāragaṇanāthāṁbā tuṣṭiḥ puṣṭiḥ matir-dhr̥tiḥ
śāntiḥ svastimatī kāntir- nandinī vighnanāśinī

95) tējōvatī triṇayanā lōlākṣīkāmarūpiṇī
mālinī haṁsinī mātā malayācalavāsinī

96) sumukhī naḷinī subhūḥ śōbhanā suranāyikā
kāḷakaṇṭhī kāntimatī kṣōbhiṇī sūkṣmarūpiṇī

97) vajrēśvarī vāmadēvī vayōvasthā vivar-jjitā
siddhēśvarī siddhavidyā siddhamātā yaśasvinī

98) viśuddhicakranilayā raktavar-ṇṇā trilōcanā
khaṭvāṁgādipraharaṇā vadanaikasamanvitā

99) pāyasānnapriyā tvaksthā paśulōkabhayaṅkarī
amr̥tādi mahāśaktisaṁvr̥tā ḍākinīśvarī

100) anāhatābjanilayā śyāmābhā vadanadvayā
daṁṣṭrōjjvalākṣamālādidharā rudhirasaṁsthitā

101) kāḷarātryādiśaktyaughavr̥tā snigddhaudanapriyā
mahāvīrēndravaradā rākiṇyaṁbāsvarūpiṇī

102) maṇipūrābjanilayā vadanatrayasaṁyutā
vajrādikāyudhōpētā ḍāmaryādibhirāvr̥tā

103) raktavar-ṇṇā māṁsaniṣṭhā guḍānnaprītamānasā
samastabhaktasukhadā lākinyaṁbāsvarūpiṇī

104) svādhiṣṭhānāṁbujagatā catur-vaktramanōharā
śūlādyāyudhasampannā pītavar-ṇṇātigar-vvitā

105) mēdōniṣṭhā madhuprītā bandinyādisamanvitā
dadhyannāsaktahr̥dayā kākinīrūpadhāriṇī

106) mūlādhārāṁbujārūḍhā pañcavaktrāsthisaṁsthitā
aṅkuśādipraharaṇā varadādiniṣēvitā

107) mudgaudanāsaktacittā sākinyaṁbāsvarūpiṇī
ājñācakrābjanilayā śuklavar-ṇṇā ṣaḍānanā

108) majjāsaṁsthā haṁsavatī mukhyaśaktisamanvitā
haridrānnaikarasikā hākinīrūpadhāriṇī

109) sahasradaḷapatmasthā sar-vvavar-ṇṇōpaśōbhitā
sar-vvāyudhadharā śuklasaṁsthitā sar-vvatōmukhī

110) sar-vvaudanaprītacittā yākinyaṁbāsvarūpiṇī
svāhāsvadhāmatir-mēdhāśrutismr̥tiranuttamā

111) puṇyakīr-ttiḥ puṇyalabhyā puṇyaśravaṇakīr-ttanā
pulōmajār-ccitā bandhamōcinī bar-barāḷakā

112) vimar-śarūpiṇī vidyā viyadādijagatprasū
sar-vvavyādhipraśamanī sar-vvamr̥tyunivāriṇī

113) agragaṇyācintyarūpā kalikanmaṣanāśinī
kātyāyanī kālahantrī kamalākṣaniṣēvitā

114) tāṁbūlapūritamukhī dāḍimīkusumaprabhā
mr̥gākṣī mōhinīmukhyā mr̥ḍānī mitrarūpiṇī

115) nityatr̥ptā bhaktanidhir- niyantrī nikhilēśvarī
maitryādivāsanālabhyā mahāpraḷayasākṣiṇī

116) parāśaktiḥ parāniṣṭhā prajñānaghanarūpiṇī
mādhvīpānālasā mattā mātr̥kāvar-ṇṇarūpiṇī

117) mahākailāsanilayā mr̥ṇāḷamr̥dudōr-llatā
mahanīyā dayāmūr-ttiḥ mahāsāmrājyaśālinī

118) ātmavidyā mahāvidyā śrīvidyā kāmasēvitā
śrīṣōḍaśākṣarīvidyā trikūṭā kāmakōṭikā

119) kaṭākṣakiṅkarībhūtakamalākōṭisēvitā
śirasthitā candranibhā phālasē്thandra dhanuprabhā

120) hr̥dayasthā raviprakhyā trikōṇāntaradīpikā
dākṣāyaṇī daityahantrī dakṣayajñavināśinī

121) darāndōḷita dīr-ghākṣī darahāsōjjvalanmukhī
gurūmūr-ttir-gguṇanidhir-ggōmātā guhajanmabhūḥ

122) dēvēśī daṇḍanītisthā daharākāśarūpiṇī
pratipanmukhyarākāntatithimaṇḍalapūjitā

123) kalātmikā kalānāthā kāvyālāpavinōdinī
sacāmararamāvāṇī savyadakṣiṇasēvitā

124) ādiśaktiramēyātmā paramāpāvanākr̥tiḥ
anēkakōṭibrahmāṇḍajananī divyavigrahā

125) klīṅkārīkēvalā guhyā kaivalyapadadāyinī
tripurā trijagadvandyā trimūr-ttiḥ tridaśēśvarī

126) tryakṣarī divyagandhāḍhyā sindūratilakāñcitā
umā śailēndratanayā gaurī gandhar-vvasēvitā

127) viśvagar-bhā svar-ṇṇagar-bhā varadā vāgadhīśvarī
dhyānagamyāyā paricchēdyā jñānadā jñānavigrahā

128) sar-vvavēdāntasaṁvēdyāsatyānandasvarūpiṇī
lōpāmudrār-ccitā līlāklipta brahmāṇḍamaṇḍalā

129) adr̥śyā dr̥śyarahitā vijñātrī vēdyavar-jjitā
yōginī yōgadāyōgyā yōgānandā yugandharā

130) icchāśaktijñānaśakti kriyāśaktisvarūpiṇī
sar-vvādhārā supratiṣṭhā sadasadrūpadhāriṇī

131) aṣṭamūr-ttirajājaitrī lōkayātrāvidhāyinī
ēkākinī bhūmarūpā nir-dvaitā dvaitavar-jjitā

132) annadā vasudā vr̥ddhā brahmātmaikyasvarūpiṇī
br̥hatī brāhmaṇī brāhmī brahmānandā balipriyā

133) bhāṣārūpā br̥hatsēnā bhāvābhāvavivar-jjitā
sukhārāddhyā śubhakarī śōbhanā sulabhāgatīḥ

134) rājarājēśvarī rājyadāyinī rājyavallabhā
rājatkr̥pā rājapīṭhanivēśitanijāśritā

135) rājyalakṣmī kōśanāthā caturaṁgabalēśvarī
sāmrājyadāyinī satyasandhā sāgaramēkhalā

136) dīkṣitā daityaśamanī sar-vvalōkavaśaṅkarī
sar-vvār-tthadātrī sāvitrī saccidānandarūpiṇī

137) dēśakālāparicchinnā sar-vvagāsar-vvamōhinī
sarasvatī śāstramayī guhāṁbā guhyarūpiṇī

138) sar-vvōpādhi vinir-mmuktā sadāśivapativratā
sampradāyēśvarī sāddhvī gurūmaṇḍalarūpiṇī

139) kuḷōttīr-ṇṇā bhagārāddhyā māyā madhumatī mahī
gaṇāṁbā guhyakārāddhyā kōmaḷāṁgī gurupriyā

140) svatantrā sar-vvatantrēśī dakṣiṇāmūr-ttirūpiṇī
sanakādi samārādhyā śivajñānapradāyinī

141) citkalānandakalikā prēmarūpā priyaṅkarī
nāmapārāyaṇaprītā nandividyānaṭēśvarī

142) mithyājagadadhiṣṭhānā muktidā muktirūpiṇī
lāsyapriyā layakarī lajjā raṁbhādivanditā

143) bhavadāva sudhāvr̥ṣṭiḥ pāpāraṇyadavānalā
daur-bhāgyatūlavātūlā jarāddhvāntaraviprabhā

144) bhāgyābdhicandrikā bhaktacittakēkīghanāghanā
rōgapar-vvatadaṁbhōḷir- mr̥tyudārukuṭhārikā

145) mahēśvarī mahākā-ḷī mahāgrāsā mahāśanā
apar-ṇṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī

146) kṣarākṣarātmikā sar-vvalōkēśī viśvadhāriṇī
trivar-ggadātrī subhagā tryaṁbakā triguṇātmikā

147) svar-ggāpavar-ggadā śuddhā japāpuṣpanibhākr̥tiḥ
ōjōvatī dyutidharā yajñarūpā priyavratā

148) durārādhyā durādhar-ṣā pāṭalīkusumapriyā
mahatī mērunilayā mandārakusumapriyā

149) vīrārādhyā virāḍ-rūpā virajā viśvatōmukhī
pratyag-rūpā parākāśā prāṇadā prāṇarūpiṇī

150) mār-ttāṇḍabhairavārāddhyā mantriṇīnyastarājyadhūḥ
tripurēśī jayatsēnā nistraiguṇyā parāparā

151) satyajñānānandarūpā sāmarasyaparāyaṇā
kapar-ddinī kalāmālā kāmadhuk kāmarūpiṇī

152) kalānidhiḥ kāvyakalā rasajñā rasaśēvadhīḥ
puṣṭā purātanā pūjyā puṣkarāpuṣkarēkṣaṇā

153) paraṁjyōtiḥ paraṁdhāma paramāṇuḥ parātparā
pāśahastā pāśahantrī paramantravibhēdinī

154) mūr-ttāmūr-ttā nityatr̥ptā munimānasahaṁsikā
satyavratā satyarūpā sar-vvāntaryāmiṇī satī

155) brahmāṇī brahmajananī bahurūpā budhār-ccitā
prasavitrī pracaṇḍājñā pratiṣṭhā prakaṭākr̥tiḥ

156) prāṇēśvarī prāṇadātrī pañcāśatpīṭharūpiṇī
viśr̥ṁkhalā viviktasthā vīramātā viyatprasūḥ

157) mukundā muktinilayā mūlavigraharūpiṇī
bhāvajñā bhavarōgaghnī bhavacakrapravar-ttinī

158) chandaḥsārā śāstrasārā mantrasārā talōdarī
udārakīr-ttīruddāmavaibhavā var-ṇṇarūpiṇī

159) janmamr̥tyu jarātaptajanaviśrāntidāyinī
sar-vvōpaniṣadudghuṣṭā śāntyatītakalātmikā

160) gaṁbhīrā gaganāntasthā gar-vvitā gānalōlupā
kal-panārahitā kāṣṭhā kāntā kāntār-ddhavigrahā

161) kāryakāraṇa nir-mmuktā kāmakēḷitaraṁgitā
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī

162) ajākṣayavinir-mmuktā mugddhā kṣipraprasādinī
antar-mmukhasamārādhyā bahir-mmukhasudur-llabhā

163) trayī trivar-gganilayā tristhā tripuramālinī
nirāmayā nirālaṁbā svātmārāmā sudhāsr̥tiḥ

164) saṁsārapaṅkanir-mmagnasamuddharaṇapaṇḍitā
yajñapriyā yajñakar-trī yajamānasvarūpiṇī

165) dhar-mmādhārā dhanāddhyakṣā dhanadhānyavivar-ddhinī
viprapriyā viprarūpā viśvabhramaṇakāriṇī

166) viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī
ayōnir- yōninilayā kūṭasthā kuḷarūpiṇī

167) vīragōṣṭhipriyā vīrā naiṣkar-mmyā nādarūpiṇī
vijñānakalanā kalyā vidagddhā baindavāsanā

168) tattvādhikā tattvamayī tattvamar-tthasvarūpiṇī
sāmagānapriyā sōmyā sadāśivakuṭuṁbinī

169) savyāpasavyamār-ggasthā sar-vvāpadvinivāriṇī
svasthā svabhāvamadhurā dhīrā dhīrasamar-ccitā

170) caitanyār-ghyasamārādhyā caitanyakusumapriyā
sadōditā sadātuṣṭā taruṇādityapāṭalā

171) dakṣiṇādakṣiṇārādhyā darasmēramukhāṁbujā
kaulinī kēvalānar-ghyakaivalyapadadāyinī

172) stōtrapriyā stutimatī śrutisaṁstutavaibhavā
manasvinī mānavatī mahēśī maṁgaḷākr̥tiḥ

173) viśvamātā jagaddhātrī viśālākṣī virāgiṇi
pragat-bhā paramōdārā parāmōdā manōmayī

174) vyōmakēśī vimānasthā vajriṇī vāmakēśvarī
pañcayajñapriyā pañcaprētamañcādhiśāyinī

175) pañcamī pañcabhūtēśī pañcasaṁkhyōpacāriṇī
śāśvatī śāśvadaiśvaryā śar-mmadā śaṁbhumōhinī

176) dharādharasutā dhanyā dhar-mmiṇī dhar-mmavar-ddhinī
lōkātītā guṇātītā sar-vvātītā śamātmikā

177) bandhūkakusumaprakhyā bālālīlāvinōdinī
sumaṁgalī sukhakarī suvēṣāḍhyā suvāsinī

178) suvāsinyar-ccanaprītāśōbhanā śuddhamānasā
bindutar-ppaṇasantuṣṭā pūr-vvajā tripurāṁbikā

179) daśamudrāsamārādhyā tripurāśrīvaśaṅkarī
jñānamudrā jñānagamyā jñānajñēyasvarūpiṇī

180) yōnimudrā trikhaṇḍēśī triguṇāṁbā trikōṇagā
anaghādbhutacāritrā vāñchitār-tthapradāyinī

181) abhyāsātiśayajñātā ṣaḍaddhvātītarūpiṇī
avyājakaruṇāmūr-ttiḥ ajñānaddhvāntadīpikā

182) ābālagōpaviditā sar-vvānullaṁghyaśāsanā
śrīcakrarājanilayā śrīmattripurasundarī

183) śrīśivā śivaśaktyaikyarūpiṇī laḷitāṁbikā

Aparādha-śōdhana

mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ mahēśvari
yat pūjitaṁ mayā dēvi paripūr-ṇṇaṁ tadastutē

Sānti mantraṁ

Oṁ lōkā samastā sukhinō bhavantu
Oṁ śānti śānti śāntiḥ
Oṁ śrī gurubhyō namaḥ hariḥ Oṁ